Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
nivasa-citi-sarira-upasamadhanesv ades ca kah
Previous
-
Next
Click here to show the links to concordance
nivāsa-citi-śarīra-upasamādhāne
ṣ
v ādeś ca ka
ḥ
|| PS_3,3.41 ||
_____START JKv_3,3.41:
ceḥ ity eva /
nivasanti asmin iti nivāsaḥ /
cīyate 'sau citiḥ /
pāṇyādi-samudāyaḥ śarīram /
rāśīkaranam upasamādhānam /
eteṣv artheṣu cinoteḥ ghañ pratyayaḥ bhavati, dhātor ādeś ca kakāra ādeśaḥ /
nivāse tāvat - cikhallinikāyaḥ /
citau - ākāyam agniṃ cinvīta /
śarīre - anityakāyaḥ /
upasamādhāne - mahān gomayanikāyaḥ /
eteṣu iti kim ? cayaḥ /
iha kasmān na bhavati mahān kāṣṭhanicayaḥ ? bahutvam atra vivakṣitaṃ na+upasamādhānam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL