Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
sanghe ca anauttaradharye
Previous
-
Next
Click here to show the links to concordance
sa
ṅ
ghe ca anauttarādharye
|| PS_3,3.42 ||
_____START JKv_3,3.42:
ceḥ ity eva /
prāṇināṃ samudāyaḥ saṅghaḥ /
sa ca dvābhyāṃ prakārābhyāṃ bhavati /
ekadharma-samāveśena, auttarādharyeṇa vā /
tatra auttarādharya-paryudāsād itaro gr̥hyate /
saṅghe vācye cinoter dhātoḥ ghañ pratyayo bhavati ādeś ca kaḥ /
bhikṣukanikāyaḥ /
brāhmaṇanikāyaḥ /
vaiyākaraṇanikāyaḥ /
anauttarādharye iti kim ? sūkaranicayaḥ /
prāṇiviṣayatvāt saṅghasya+iha na bhavati /
kr̥tākr̥tasamuccayaḥ /
pramāṇasamuccayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#262]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL