Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
karma-vyatihare nac striyam
Previous
-
Next
Click here to show the links to concordance
karma-vyatihāre
ṇ
a
c striyām
|| PS_3,3.43 ||
_____START JKv_3,3.43:
karma kriyā /
vyatihāraḥ paraspara-karaṇam /
karma-vyatihāre gamyamāne dhātoḥ ṇac patyayo bhavati strīliṅge vācye /
tac ca bhāve /
cakāro viśeṣaṇa-arthaḥ ṇacaḥ striyām añ (*5,4.14) iti /
vyāvakrośī /
vyāvalekhī /
vyāvahāsī vartate /
striyām iti kim ? vyatipāko vartate /
bādhakaviṣaye 'pi kvacid iṣyate, vyāvacorī, vyāvacarcī /
iha na bhavati /
vyatīkṣā, vyatīhā vartate /
vyātyukṣī bhavati /
tad etad vaicitryaṃ kathaṃ labhyate ? kr̥tya-lyuṭo bahulam (*3,3.113) iti bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL