Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
abhividhau bhave inun
Previous
-
Next
Click here to show the links to concordance
abhividhau bhāve inu
ṇ
|| PS_3,3.44 ||
_____START JKv_3,3.44:
abhividhir abhivyāptiḥ, kriyāguṇābhyāṃ kārtsnyena sambandhaḥ /
abhividhau gamyamāne dhātoḥ bhave inuṇ bhavati /
sāṅkūṭinam /
sāṃrāviṇam /
sāndrāviṇaṃ vartate /
abhividhau iti kim ? saṅkoṭaḥ /
sandrāvaḥ /
saṃrāvaḥ /
bhāve iti vartamane punar bhāva-grahaṇaṃ vāsarūpanirāsa-artham, tena ghañ na bhavati /
lyuṭā tu samāveśa iṣyate /
saṅkūṭanaṃ vartate /
tat katham ? kr̥tya-lyuṭo bahulam (*3,3.113) iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL