Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
hanas ca vadhah
Previous
-
Next
Click here to show the links to concordance
hanaś ca vadha
ḥ
|| PS_3,3.76 ||
_____START JKv_3,3.76:
bhāve 'nupasargasya iti vartate /
hanter dhātoḥ anupasarge bhāve ap pratyayo bhavati, tatsaṃniyogena ca bhadhādeśaḥ, sa cāntodāttaḥ /
tatra+udātta-nivr̥̄ttisvareṇa apa udāttatvaṃ bhavati /
vadhaś corāṇām /
vadho dasyūnām /
bhāve ity eva, ghātaḥ /
anupasargasya ity eva, praghātaḥ, vighātaḥ /
cakāro bhinna-kramatvān nādeśena sambadhyate /
kiṃ tarthi ? prakr̥tena pratyayena /
ap ca, yaś ca aparaḥ prāpnoti /
tena ghañ api bhavati /
ghāto vartate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL