Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

hanaś ca vadha || PS_3,3.76 ||


_____START JKv_3,3.76:

bhāve 'nupasargasya iti vartate /
hanter dhātoḥ anupasarge bhāve ap pratyayo bhavati, tatsaṃniyogena ca bhadhādeśaḥ, sa cāntodāttaḥ /
tatra+udātta-nivr̥̄ttisvareṇa apa udāttatvaṃ bhavati /
vadhaś corāṇām /
vadho dasyūnām /
bhāve ity eva, ghātaḥ /
anupasargasya ity eva, praghātaḥ, vighātaḥ /
cakāro bhinna-kramatvān nādeśena sambadhyate /
kiṃ tarthi ? prakr̥tena pratyayena /
ap ca, yaś ca aparaḥ prāpnoti /
tena ghañ api bhavati /
ghāto vartate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL