Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
striyam ktin
Previous
-
Next
Click here to show the links to concordance
striyā
ṃ
ktin
|| PS_3,3.94 ||
_____START JKv_3,3.94:
bhāve akartari ca kārake ti vartate /
strīliṅge bhāvādau dhātoḥ ktin pratyayo bhavati /
ghañajapāmapavādaḥ /
kr̥tiḥ /
citiḥ /
matiḥ /
ktinnāvādibhyaś ca vaktavyaḥ /
ābādayaḥ prayogato 'nusartavyāḥ /
āptiḥ /
rāddhiḥ /
dīptiḥ /
srastiḥ /
dhvastiḥ /
labdhiḥ /
śruyajistubhyaḥ karaṇe /
śrūyate anayā iti śrutiḥ /
iṣṭiḥ /
stutiḥ /
glāmlājyāhābhyo niḥ /
glāniḥ /
mlāniḥ /
jyāniḥ /
hāniḥ /
r̥̄kāralvādibhyaḥ ktin niṣṭhāvad bhavati iti vaktavyam /
kīrṇiḥ /
gīrṇiḥ /
jīrṇiḥ /
śīrṇiḥ /
lūniḥ /
yūniḥ /
sampadādibhyaḥ kvip /
sampad /
vipad /
pratipad /
ktinn api iṣyate /
sampattiḥ /
vipattiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#272]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL