Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

y-āsa-śrantho yuc || PS_3,3.107 ||


_____START JKv_3,3.107:

ṇyantebhyo dhātubhyaḥ, āsa śrantha ity etābhyām ca striyām yuc pratyayo bhavati /
akārasya apavādaḥ /
kāraṇā /
hāraṇā /
āsanā /
śranthanā /
katham āsyā ? r̥-halor ṇyat (*3,1.124) bhaviṣyati /
vāsarūpa-pratiṣedhaś ca strīprakaraṇa-viṣayasya+eva+utsarga-apavādasya /
śranthiḥ kryādirgr̥hyate śrantha vimocanapratiharṣayoḥ iti , na curādiḥ śrantha grantha sandarbhe iti /
ṇyantatvena+eva siddhatvāt /
ghaṭṭivandividhibhya upasaṅkhyānam /
ghaṭṭanā /
vandanā /
vedanā /
ghaṭṭeḥ bhauvādikasya grahaṇaṃ ghaṭṭa calane iti, na cuarādikasya, tasya ṇeḥ ity eva siddhatvāt /
iṣeranicchārthasya yuj vaktavyaḥ /
adhyeṣaṇā /
anveṣanā /
parervā /
paryeṣanā, parīṣṭiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#275]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL