Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
ny-asa-srantho yuc
Previous
-
Next
Click here to show the links to concordance
ṇ
y-āsa-śrantho yuc
|| PS_3,3.107 ||
_____START JKv_3,3.107:
ṇyantebhyo dhātubhyaḥ, āsa śrantha ity etābhyām ca striyām yuc pratyayo bhavati /
akārasya apavādaḥ /
kāraṇā /
hāraṇā /
āsanā /
śranthanā /
katham āsyā ? r̥-halor ṇyat (*3,1.124) bhaviṣyati /
vāsarūpa-pratiṣedhaś ca strīprakaraṇa-viṣayasya+eva+utsarga-apavādasya /
śranthiḥ kryādirgr̥hyate śrantha vimocanapratiharṣayoḥ iti , na curādiḥ śrantha grantha sandarbhe iti /
ṇyantatvena+eva siddhatvāt /
ghaṭṭivandividhibhya upasaṅkhyānam /
ghaṭṭanā /
vandanā /
vedanā /
ghaṭṭeḥ bhauvādikasya grahaṇaṃ ghaṭṭa calane iti, na cuarādikasya, tasya ṇeḥ ity eva siddhatvāt /
iṣeranicchārthasya yuj vaktavyaḥ /
adhyeṣaṇā /
anveṣanā /
parervā /
paryeṣanā, parīṣṭiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#275]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL