Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
roga-akhyayam nvul bahulam
Previous
-
Next
Click here to show the links to concordance
roga-ākhyāya
ṃ
ṇ
vul bahulam
|| PS_3,3.108 ||
_____START JKv_3,3.108:
rogākhyāyāṃ gamyamānāyāṃ dhātoḥ ṇvul pratyayo bahulaṃ bhavati /
ktinnādīnām apavādaḥ /
ākhyā-grahaṇaṃ rogasya cet pratyayāntena sañjñā bhavati /
bahula-grahaṇaṃ vyabhicara-artham /
pracchardikā /
pravāhikā /
vicarcikā /
na ca bhavati /
śirortiḥ /
dhātvartha-nirdeśe ṇvul vaktavyaḥ /
āśikā /
śāyikā vartate /
ikśtipau dhātu-nirdeśe /
bhidiḥ /
chidiḥ /
pacatiḥ /
paṭhatiḥ /
varṇāt kāraḥ /
nirdeśa iti prakr̥tam /
akāraḥ /
ikāraḥ /
rādiphaḥ /
rephaḥ /
matvarthāc chaḥ /
akāralopaḥ /
matvarthīyaḥ /
iṇajādibhyaḥ /
ājiḥ /
ātiḥ /
ādiḥ /
ik kr̥ṣyādibhyaḥ /
kr̥ṣiḥ /
kiriḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL