Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
vibha-asakhyana-pariprasnayor iñ ca
Previous
-
Next
Click here to show the links to concordance
vibhā-ā
ṣ
akhyāna-paripraśnayor iñ ca
|| PS_3,3.110 ||
_____START JKv_3,3.110:
pūrvaṃ paripraśnaḥ, paścādākhyānam /
sūtre 'lpāctarasya pūrvanipātaḥ /
paripraśne ākhyāne ca gamyamāne dhatoḥ iñ pratyayo bhavati, cakārāt ṇvul api /
vibhāṣa-grahaṇāt paro 'pi yaḥ prāpnoti, so 'pi bhavati /
kāṃ tvaṃ kārimakārṣīḥ, kāṃ kārikām akārṣīḥ, kāṃ kriyāmakārṣīḥ, kāṃ kr̥tyāmakārṣīḥ, kā kr̥timakārṣīḥ ? sarvāṃ kārimakārṣam, sarvāṃ kārikām akārṣam, sarvāṃ kriyāmakārṣam, sarvāṃ kr̥tyāmakārṣam, sarvāṃ kr̥timakārṣam /
kāṃ gaṇimajīgaṇaḥ, kāṃ gaṇikāmajīgaṇaḥ, kāṃ gaṇanāmajīgaṇaḥ ? sarvāṃ gaṇimajīgaṇam, sarvāṃ gaṇikām, sarvāṃ gaṇanām /
evaṃ kāṃ yājim, kāṃ yājikām, kāṃ yācim, kāṃ yacikām, kāṃ pācim, kāṃ pācikām kāṃ pacām, kāṃ paktim, kāṃ pāṭhim, kāṃ pāṭhikām, kāṃ paṭhitim iti draṣṭavyam /
ākhyānaparipraśnayoḥ iti kim ? kr̥tiḥ /
hr̥tiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL