Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
sarva-adini sarvanamani
Previous
-
Next
Click here to show the links to concordance
sarva-ādīni sarvanāmāni
|| PS_1,1.27 ||
_____START JKv_1,1.27:
sarva-śabdaḥ ādir yeṣāṃ tāni-imāni sarva-adīni sarvanāma-sañjñāni bhavanti /
sarvaḥ, sarvau, sarve /
sarvasmai /
sarvasmāt /
sarveṣām /
sarvasmin /
sarvakaḥ /
viśvaḥ, viśvau, visve /
viśvasmai /
viśvasmāt /
viśveṣām /
viśvasmin /
viśvakaḥ /
[#14]
ubha /
ubhaya /
ubha-śabdasya sarvanāmatve prayojanam-- sarvanāmnas-tr̥tīya ca (*2,3.27) iti /
ubhābhyāṃ hetubhyāṃ vasati, ubhayoḥ hetvoḥ vasati /
ubhaye /
ubhayasmai /
ubhayasmāt /
ubhyeṣām /
ubhayasmin /
ḍatara, ḍatama /
katara, katama /
katarasmai, katamasmai /
itara /
anya /
anyatara /
itarasmai /
anyasmai /
anyatarasamai /
tva-śabdo 'nya-vācī svara-bhedād dviḥ paṭhitaḥ /
ekaḥ udāttaḥ /
dvitīyo 'nudāttaḥ /
kecit takārāntamekaṃ paṭhanti /
tva tvat iti dvāv api ca anudātāu iti smaranti /
nema--nemasmai /
vakṣyamāṇena jasi vibhāṣā bhavati /
neme, nemāḥ iti /
sama--samasmai /
kathaṃ yathā-saṅkhyam anudeśaḥ samānām (*1,3.10), same deśe yajeta iti /
samasya sarva-śabda-paryāyasya sarvanāma-sñjñā iṣyte, na sarvatra /
sima--simasmai /
pūrva-para-avara-dakṣiṇa-uttara-apara-adharāṇi vyavasthāyām asañjñāyām (*1,1.34) /
svam añjñāti-dhana-ākhyām (*1,1.35) /
antaraṃ bahiryogopsaṃvyānayoḥ (*1,1.36) /
tyad, tad, yad, etad, idam, adas, eka, dvi, yuṣmad, asmad, bhavatu, kim /
sarvādiḥ /
sarvanāma-pradeśāḥ-- sarvanāmnaḥ smai (*7,1.14) ity evam ādayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL