Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
karmani ca yena samsparsat kartuh sarira-sukham
Previous
-
Next
Click here to show the links to concordance
karma
ṇ
i ca yena sa
ṃ
sparśāt kartu
ḥ
śa
rīra-sukham
|| PS_3,3.116 ||
_____START JKv_3,3.116:
yena karmaṇā saṃspr̥śyamānasya kartuḥ śarīra-sukham utpadyate, tasmin karmaṇi upapade dhatoḥ napuṃsaka-liṅge bhāve lyuṭ pratyayo bhavati /
pūrveṇa+eva siddhe pratyaye nityasamāsa-arthaṃ vacanam /
upapada-samāso hi nityaḥ samāsaḥ /
payaḥpānaṃ sukham /
odanabhojanaṃ sukham /
karmaṇi iti kim ? tūlikāyā utthānaṃ sukham /
saṃsparśāt iti kim ? agnikuṇḍasya upāsanaṃ sukham /
kartuḥ iti kim ? guroḥ snāpanaṃ sukham /
snāpayateḥ na guruḥ kartā, kiṃ tarhi, karma /
śarīragrahaṇaṃ kim ? putrasya pariṣvajanaṃ sukham /
sukhaṃ mānasī prītiḥ /
sukham iti kim ? kaṇṭkānāṃ mardanaṃ duḥkham /
sarvatrāsamāsaḥ pratyudāhriyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL