Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
pumsi sañjñayam ghah prayena
Previous
-
Next
Click here to show the links to concordance
pu
ṃ
si sañjñāyā
ṃ
gha
ḥ
prāye
ṇ
a
|| PS_3,3.118 ||
_____START JKv_3,3.118:
karana-adhikaranayoḥ ity eva /
puṃliṅgayoḥ karaṇa-adhikaranayor abhidheyayoḥ dhātoḥ ghaḥ pratyayo bhavati samudāyena cet sañjñā gamyate /
prāyagrahaṇam akārtsnya-artham /
dantacchadaḥ /
uraśchadaḥ paṭaḥ /
adhikaraṇe khalv api - etya tasmin kurvanti iti ākaraḥ /
ālayaḥ /
puṃsi iti kim ? prasādhanam /
sañjñāyām iti kim ? praharaṇo daṇḍaḥ /
ghakāraḥ chander ghe 'dvy-upasargasya (*6,4.96) viśeṣaṇa-arthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#278]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL