Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
vartamana-samipye vartamanavad va
Previous
-
Next
Click here to show the links to concordance
vartamāna-sāmīpye vartamānavad vā
|| PS_3,3.131 ||
_____START JKv_3,3.131:
samīpam eva sāmīpyam /
ṣyañaḥ svārthikatvaṃ jñāpyate cāturvarṇyādi-siddhy-artham /
vartamāna-samīpe bhūte bhaviṣyati ca vartamānād dhātoḥ vartamānavat pratyayā vā bhavanti /
vartamane laṭ (*3,2.123) ity ārabhya yāvad uṇādayo bahulam (*3,3.1) iti vartāmāne pratyayā uktāḥ, te bhūta-bhaviṣyator vidhīyante /
[#281]
kadā devadatta āgato 'si ? ayam āgacchāmi /
āgacchantam eva māṃ viddhi /
ayam āgamam /
eṣo 'smi āgataḥ /
kadā devadatta gamiṣyasi ? eṣa gacchāmi /
gacchantam eva mā viddhi /
eṣa gamiṣyāmi /
gantāsmi /
vatkaraṇaṃ sarvasādr̥̄śya-artham /
yena viśeṣaṇena vartamāne pratyayāḥ vihitāḥ prakr̥tyopapadopādhinā tathā+eva atra bhavanti /
pavamānaḥ /
yajamānaḥ /
alaṅkariṣṇuḥ /
sāmīpya-grahaṇaṃ kim ? viprakarṣa-vivakṣāyāṃ mā bhūt, parudagacchat pāṭaliputram /
varṣeṇa gamiṣyati /
yo manyate gacchāmi iti padaṃ vartamāne kāle eva vartate, kālāntaragatis tu vākyād bhavati, na ca vākyagamyaḥ kālaḥ padasaṃskāravelāyām upayujyate iti tādr̥śaṃ vākyārtha-pratipattāraṃ prati prakaraṇam idaṃ nārabhyate /
tathā ca śvaḥ kariṣyati, varṣeṇa gamiṣyati iti sarvam upapadyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL