Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
asamsayam bhutavac ca
Previous
-
Next
Click here to show the links to concordance
āśa
ṃ
sāyā
ṃ
bhūtavac ca
|| PS_3,3.132 ||
_____START JKv_3,3.132:
vā ity eva /
vartamāna-samīpye iti na anuvartate /
āśaṃsanam āśaṃsā, aprāptasya priyārthasya prāptum icchā /
tasyāś ca bhaviṣyatkālo viṣayaḥ /
tatra bhaviṣyati kāle āśaṃsāyāṃ gamyamānāyāṃ dhātoḥ vā bhūtavat pratyayā bhavanti, cakārād vartamānavac ca /
upādhyāyaś ced āgamat, āgataḥ, āgacchati, āgamiṣyati, ete vyākaraṇam adhyagīṣmahi, ete vyākaraṇam adhītavantaḥ, adhīmahe, adhyeṣyāmahe /
sāmānya-atideśe viśeṣānatideśāl laṅ-liṭau na bhavataḥ /
āśaṃsāyām iti kim ? āgamiṣyati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL