Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
ksipra-vacane lrrt
Previous
-
Next
Click here to show the links to concordance
k
ṣ
ipra-vacane lr
̥ṭ
|| PS_3,3.133 ||
_____START JKv_3,3.133:
āśaṃsāyām it yeva /
kṣipravacane upapade āśaṃsāyāṃ gamyamānāyāṃ dhātoḥ lr̥ṭ pratyayo bhavati /
bhūtavac ca ity asya ayam apavādaḥ /
upādhyāyaś cet kṣipram āgamiṣyati, kṣipraṃ vyākaraṇam adhyeṣyāmahe /
vacana-grahaṇaṃ paryāya-artham /
kṣipram, śīghram, āśu, tvaritam, adhyeṣyāmahe /
na iti vaktavye lr̥ḍ-grahaṇaṃ luṭo 'pi viṣaye yathā syāt /
śvaḥ kṣipram adhyeṣyamahe //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL