Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
bhavisyati maryada-vacane 'varasmin
Previous
-
Next
Click here to show the links to concordance
bhavi
ṣ
yati m
aryādā-vacane 'varasmin
|| PS_3,3.136 ||
_____START JKv_3,3.136:
nānadyatanavat iti vartate /
akriya-prabandha-artham, asāmīpyārthaṃ ca vacanam /
bhaviṣyati kāle maryādā-vacane satyavarasmin pravibhāge 'nadyatanavat pratyaya-vidhir na bhavati /
yo 'yamadhvā gantavya āpāṭaliputrāt, tasya yadavaraṃ kauśāmbyāḥ, tatra dvirodanaṃ bhokṣyāmahe, tatra saktūn pāsyāmaḥ /
bhaviṣyati iti kim ? yo 'yamadhvā gataḥ āpāṭaliputrāt, tasya yadavaraṃ kauśāmbyāḥ, tatra yuktā adhyaimahi, tatra dvirodanam abhuñjmahi, tatra saktūnapibāma /
maryādāvacane iti kim ? yo 'yamadhvā niravadhiko gantavyaḥ, tasya yadavaraṃ kauśāmbyāḥ, tatra dvirodanaṃ bhoktāsmahe, saktūn pātā smaḥ /
avarasmin iti kim ? yo 'yamadhvā gantavyaḥ āpāṭaliputrāt, tasya yatparam kauśāmbyāḥ, tatra dvirodanaṃ bhoktāsmahe, tatra saktūn pātāsmaḥ /
iha sūtre deśakr̥tā maryādā, uttaratra kālakr̥tā /
tatra ca viśeṣaṃ vakṣyati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL