Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
kala-vihbhage ca anahoratranam
Previous
-
Next
Click here to show the links to concordance
kāla-vihbhāge ca anahorātrā
ṇ
ām
|| PS_3,3.137 ||
_____START JKv_3,3.137:
bhaviṣyati maryādā-vacane 'varasmin iti vartate /
kālamaryādāvibhāge satyavarsmin pravibhāge bhaviṣyati kāle 'nadyatanavat pratyayavidhirna bhavati, na ced aho-rātra-sambhandhī vibhāgaḥ, taisteṣāṃ ca vibhāge pratiṣedhaḥ /
pūrveṇa+eva siddhe vacanam idam aho-rātra-niṣedha-artham /
yoga-vibhāga uttarārthaḥ /
yo 'yaṃ saṃvatsara āgāmī, tatra yadavaramāgrahāyaṇyāḥ, tatra yuktā adhyeṣyāmahe, tatraudanaṃ bhokṣyāmahe /
bhaviṣyati ity eva /
yo 'yaṃ vatsaro 'tītaḥ, tasya yadavaramāgrahāyaṇyāḥ, tatra yuktā adhyaimahi, tatraudanamabhuñjamahi /
maryādāvacane ity eva /
yo 'yaṃ niravadhikaḥ kāla āgāmī, tasya yadavaramāgrahāyaṇyāḥ, tatra yuktā adhyetāsmahe, tatraudanaṃ bhoktāsmahe /
avarasmin ity eva /
parasmin vibhāṣāṃ vakṣyati /
aho-rātrāṇām iti kim ? trividham udāharaṇam - yo 'yaṃ māsa āgāmī, tasya yo 'varaḥ pañcadaśarātraḥ, yo 'yaṃ triṃśadrātra āgāmī, tasya yo 'varo 'rdhamāsaḥ, yo 'yaṃ triṃśadahorātra āgāmī, tasya yo 'varaḥ pañcadaśa-rātraḥ, tatra yuktā adhyetāsamahe, tatra saktūn pātāsmaḥ /
sarvathā ahorātrasparśe pratiṣedhaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#283]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL