Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

kāla-vihbhāge ca anahorātrāām || PS_3,3.137 ||


_____START JKv_3,3.137:

bhaviṣyati maryādā-vacane 'varasmin iti vartate /
kālamaryādāvibhāge satyavarsmin pravibhāge bhaviṣyati kāle 'nadyatanavat pratyayavidhirna bhavati, na ced aho-rātra-sambhandhī vibhāgaḥ, taisteṣāṃ ca vibhāge pratiṣedhaḥ /
pūrveṇa+eva siddhe vacanam idam aho-rātra-niṣedha-artham /
yoga-vibhāga uttarārthaḥ /
yo 'yaṃ saṃvatsara āgāmī, tatra yadavaramāgrahāyaṇyāḥ, tatra yuktā adhyeṣyāmahe, tatraudanaṃ bhokṣyāmahe /
bhaviṣyati ity eva /
yo 'yaṃ vatsaro 'tītaḥ, tasya yadavaramāgrahāyaṇyāḥ, tatra yuktā adhyaimahi, tatraudanamabhuñjamahi /
maryādāvacane ity eva /
yo 'yaṃ niravadhikaḥ kāla āgāmī, tasya yadavaramāgrahāyaṇyāḥ, tatra yuktā adhyetāsmahe, tatraudanaṃ bhoktāsmahe /
avarasmin ity eva /
parasmin vibhāṣāṃ vakṣyati /
aho-rātrāṇām iti kim ? trividham udāharaṇam - yo 'yaṃ māsa āgāmī, tasya yo 'varaḥ pañcadaśarātraḥ, yo 'yaṃ triṃśadrātra āgāmī, tasya yo 'varo 'rdhamāsaḥ, yo 'yaṃ triṃśadahorātra āgāmī, tasya yo 'varaḥ pañcadaśa-rātraḥ, tatra yuktā adhyetāsamahe, tatra saktūn pātāsmaḥ /
sarvathā ahorātrasparśe pratiṣedhaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#283]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL