Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
parasmin vibhasa
Previous
-
Next
Click here to show the links to concordance
parasmin vibhā
ṣ
ā
|| PS_3,3.138 ||
_____START JKv_3,3.138:
bhaviṣyati maryādā-vacane kālavibhāge ca anahorātrāṇām iti sarvam anuvartate /
kālamaryādāvibhāge sati bhavisyati kāle parasmin pravibhāge vibhāṣā anadyatanavat pratyayavidhir na bhavati, na ced aho-rātra-sambandhī pravibhāgaḥ /
avarasmin varjaṃ pūrvam anuvartate /
avarasmin pūrveṇa pratiṣedha uktaḥ, samprati parasminn aprāpta eva vikalpa ucyate /
yo 'yaṃ saṃvatsara āgāmī, tasya yat paramāgrahāyaṇyāḥ tatra yuktā adhyeṣyāmahe, adhyetāsmahe, tatra saktūn pāsyāmaḥ, tatra saktūn pātāsmaḥ /
anahorātrāṇām ity eva /
yo 'yaṃ triṃśadrātra āgāmī, tasya yaḥ paraḥ pañcadaśa-rātraḥ, tatra yuktā adhyetāsmahe, tatra saktūn pātāsmaḥ /
bhaviṣyati ity eva /
yo 'yaṃ saṃvatsaro 'tītaḥ, tasya yat paramāgrahāyaṇyāḥ, tatra yuktā adhyaimahi, tatraudanamabhuñjmahi /
maryādāvacane ity eva /
yo 'yaṃ saṃvatsaro niravadhikaḥ kāla agāmī, tasya yat pramāgrahāyaṇyāḥ, tatra yuktā adhyetāsmahe, tatra saktūn pātāsmaḥ /
kāla-vibhāge ity eva /
yo 'yamadhvā gantavya āpāṭaliputrāt, tasya yat paraṃ kauśāmbyāḥ, tatra yuktā adhyetāsmahe, odanaṃ bhoktāsmahe /
iti sarvatra anadyatanavat pratyayā udāhāryāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL