Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

parasmin vibhāā || PS_3,3.138 ||


_____START JKv_3,3.138:

bhaviṣyati maryādā-vacane kālavibhāge ca anahorātrāṇām iti sarvam anuvartate /
kālamaryādāvibhāge sati bhavisyati kāle parasmin pravibhāge vibhāṣā anadyatanavat pratyayavidhir na bhavati, na ced aho-rātra-sambandhī pravibhāgaḥ /
avarasmin varjaṃ pūrvam anuvartate /
avarasmin pūrveṇa pratiṣedha uktaḥ, samprati parasminn aprāpta eva vikalpa ucyate /
yo 'yaṃ saṃvatsara āgāmī, tasya yat paramāgrahāyaṇyāḥ tatra yuktā adhyeṣyāmahe, adhyetāsmahe, tatra saktūn pāsyāmaḥ, tatra saktūn pātāsmaḥ /
anahorātrāṇām ity eva /
yo 'yaṃ triṃśadrātra āgāmī, tasya yaḥ paraḥ pañcadaśa-rātraḥ, tatra yuktā adhyetāsmahe, tatra saktūn pātāsmaḥ /
bhaviṣyati ity eva /
yo 'yaṃ saṃvatsaro 'tītaḥ, tasya yat paramāgrahāyaṇyāḥ, tatra yuktā adhyaimahi, tatraudanamabhuñjmahi /
maryādāvacane ity eva /
yo 'yaṃ saṃvatsaro niravadhikaḥ kāla agāmī, tasya yat pramāgrahāyaṇyāḥ, tatra yuktā adhyetāsmahe, tatra saktūn pātāsmaḥ /
kāla-vibhāge ity eva /
yo 'yamadhvā gantavya āpāṭaliputrāt, tasya yat paraṃ kauśāmbyāḥ, tatra yuktā adhyetāsmahe, odanaṃ bhoktāsmahe /
iti sarvatra anadyatanavat pratyayā udāhāryāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL