Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
lin-nimitte lrrn kriya-atipattau
Previous
-
Next
Click here to show the links to concordance
li
ṅ
-nimitte lr
̥ṅ
kriyā-atipattau
|| PS_3,3.139 ||
_____START JKv_3,3.139:
bhaviṣyati ity anuvartate /
hetu-hetumator liṅ (*3,3.156) ity evam ādikaṃ liṅo nimittam /
tatra liṅ-nimitte bhaviṣyati kāle lr̥ṅ pratyayo bhavati kriyātipattau satyām /
kutaścid vaiguṇyād anabhinirvr̥ttiḥ kriyāyāḥ kriyātipattiḥ /
dakṣiṇena ced āyāsyan na śakaṭaṃ paryabhavisyat /
yadi kamalakamāhvāsyan na śakaṭaṃ paryābhaviṣyat /
abhokṣyata bhavān ghr̥tena yadi matsamīpamāgamiṣyat /
bhaviṣyat kāla-viṣayam etad vacanam /
bhavisyad aparyābhavanaṃ ca hetumat, tatra hetubhūtaṃ ca kamalakāhvānam /
liṅgiliṅge buddhavā tadatipattiṃ ca pramāṇāntarād avagamya vaktā vākyaṃ prayuṅkte, yadi kamalakamāhvāsyanna śakṭaṃ paryābhaviṣyat iti /
hetuhetumator āhvānāparyābhavanayoḥ bhaviṣyat kāla-viṣayayoḥ atipattiḥ ito vākyād avagamyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL