Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
bhute ca
Previous
-
Next
Click here to show the links to concordance
bhūte ca
|| PS_3,3.140 ||
_____START JKv_3,3.140:
liṅ-nimitte lr̥ṅ kriya-atipattau iti sarvam anuvartate /
pūrvena bhaviṣyati vihitaḥ samprati bhūte vidhīyate /
bhūte ca kāle liṅ-nimitte kriya-atipattau satyāṃ lr̥ṅ pratyayo bhavati /
uta-apyoḥ samarthayor liṅ (*3,3.152) ity ārabhya liṅ-nimitteṣu vidhānam etat /
prāk tato vikalpaṃ vakṣyati /
dr̥ṣṭo mayā bhavatputro 'nnārthī caṅkramyamāṇaḥ, aparaś ca dvijo brāhmaṇārthī, yadi sa tena dr̥ṣṭo 'bhaviṣyat, tadā abhikṣyata /
na tu bhuktavān, anyena pathā sa gataḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#284]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL