Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
vibhasa kathami lin ca
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
a kathami li
ṅ
ca
|| PS_3,3.143 ||
_____START JKv_3,3.143:
garhāyām iti vartate /
kathami upapade garhāyāṃ gamyamānāyaṃ dhātoḥ liṅ pratyayo bhavati, cakārāl laṭ ca /
vibhāṣā-grahaṇaṃ yathāsvaṃ kāla-viṣaye vihitānām abādhana-artham /
kathaṃ nāma tatrabhavān vr̥ṣalaṃ yājayet, kathaṃ nāma tatrabhavān vr̥ṣalaṃ yājayati /
kathaṃ nāma tatrabhavān vr̥ṣalaṃ yājayiṣyati /
kathaṃ nāma tatrabhavān vr̥ṣalaṃ yājayitā /
kathaṃ nāma tatrabhavān vr̥ṣalaṃ yājayet /
kathaṃ nāma tatrabhavān vr̥ṣalam ayājayat /
kathaṃ nāma tatrabhavān vr̥ṣalaṃ yāyajāṃ cakāra /
atra liṅ-nimittam asti iti bhūta-vivakṣāyāṃ kriya-atipattau vā lr̥ṅ /
bhaviṣyad vivakṣāyāṃ sarvatra nityena+eva lr̥ṅā bhavitavyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL