Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
garhayam ca
Previous
-
Next
Click here to show the links to concordance
garhāyā
ṃ
ca
|| PS_3,3.149 ||
_____START JKv_3,3.149:
anavaklr̥tpy-amarṣayoḥ iti nivr̥ttam /
garhā, nindā, kutsā ity anarthāntaram /
yac ca yatra ity etayoḥ upapadayor dhatoḥ liṅ pratyayo bhavati garhāyāṃ gamyamānāyām /
sarvalakārāṇām apavādaḥ /
yac ca tatrabhavān vr̥ṣalaṃ yājayet, yatra tatrabhavān vr̥ṣalaṃ yājayed r̥ddho vr̥ddhaḥ san brāhmaṇaḥ, garhāmahe, aho anyāyyam etat /
kriyātipattau yathāyathaṃ lr̥ṅ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL