Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
vibhasa diksamase bahuvrihau
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā d
ik
ṣ
amāse bahuvrīhau
|| PS_1,1.28 ||
_____START JKv_1,1.28:
na bahuvrīhau (*1,1.29) iti pratiṣedhaṃ vakṣyati /
tasmin nitye pratiṣedhe prāpte vibhā-ṣeyam ārabhyate /
diśāṃ samāsaḥ dikṣamāsaḥ /
dig-upadiṣṭe samāse bahuvrīhau vibhāṣā sarvādīni sarvanāma-sañjñāni bhavanti /
uttara-pūrvasyai, uttara-pūrvāyai /
dikṣiṇa-pūrvasyai, dakṣiṇa-pūrvāyai /
dig-grahaṇaṃ kim ? na bahuvrīhau (*1,1.29) iti pratiṣedhaṃ vakṣyati, tatra na jñāyate kva vibhāṣā, kva pratiṣedhaḥ iti /
dig-grahaṇe punaḥ kriyamāṇe jñāyate dig-upadiṣṭa-samāse vibhāṣā, anyatra pratiṣedhaḥ iti /
samāsa-grahaṇaṃ kim ? samāsa eva yo bahuvrīhiḥ, tatra vibhāṣā yathā syāt /
bahuvrīhivad bhāvena yo bahuvrīhiḥ, tatra mā bhūt /
dakṣiṇa-dakṣiṇasyai dehi /
bahuvrīhau iti kim ? dvandve vibhāṣā mā bhūt /
dakṣiṇa-uttara-pūrvāṇām iti dvandve ca (*1,1.32) it nityaṃ pratiṣedho bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#15]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL