Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

vibhāā dikamāse bahuvrīhau || PS_1,1.28 ||


_____START JKv_1,1.28:

na bahuvrīhau (*1,1.29) iti pratiṣedhaṃ vakṣyati /
tasmin nitye pratiṣedhe prāpte vibhā-ṣeyam ārabhyate /
diśāṃ samāsaḥ dikṣamāsaḥ /
dig-upadiṣṭe samāse bahuvrīhau vibhāṣā sarvādīni sarvanāma-sañjñāni bhavanti /
uttara-pūrvasyai, uttara-pūrvāyai /
dikṣiṇa-pūrvasyai, dakṣiṇa-pūrvāyai /
dig-grahaṇaṃ kim ? na bahuvrīhau (*1,1.29) iti pratiṣedhaṃ vakṣyati, tatra na jñāyate kva vibhāṣā, kva pratiṣedhaḥ iti /
dig-grahaṇe punaḥ kriyamāṇe jñāyate dig-upadiṣṭa-samāse vibhāṣā, anyatra pratiṣedhaḥ iti /
samāsa-grahaṇaṃ kim ? samāsa eva yo bahuvrīhiḥ, tatra vibhāṣā yathā syāt /
bahuvrīhivad bhāvena yo bahuvrīhiḥ, tatra mā bhūt /
dakṣiṇa-dakṣiṇasyai dehi /
bahuvrīhau iti kim ? dvandve vibhāṣā mā bhūt /
dakṣiṇa-uttara-pūrvāṇām iti dvandve ca (*1,1.32) it nityaṃ pratiṣedho bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

[#15]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL