Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
sambhavane 'lam iti cet siddha-aprayoge
Previous
-
Next
Click here to show the links to concordance
sambhāvane 'lam iti cet siddha-aprayoge
|| PS_3,3.154 ||
_____START JKv_3,3.154:
liṅ ity eva /
sambhāvanam kriyāsu yogyatādhyavasānam, śakti-śraddhānam /
tadidānīm almarthena viśeṣyate /
tac cet sambhāvanaṃ paryāptamavitathaṃ bhavati /
siddha-aprayoge ity alamo viśeṣaṇam /
siddhaś ce dalamo 'prayogaḥ /
kva ca asau siddhaḥ ? yatra gamyate ca-artho na ca asau prayujyate /
tadīdr̥śe sambhāvanopādhike 'rthe vartamānād dhātoḥ liṅ pratyayo bhavati /
sarvalakārāṇām apavādaḥ /
api parvataṃ śirasā bhandyāt /
api droṇapākaṃ bhuñjīta /
alam iti kim ? videśasthāyī devadattaḥ prāyena gamiṣyati grāmam /
siddhāprayoge iti kim ? alaṃ devadatto hastinaṃ haniṣyati /
kriyātipattau bhūte bhaviṣyati ca nityaṃ lr̥ṅ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL