Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
hetu-hetumator lin
Previous
-
Next
Click here to show the links to concordance
hetu-hetumator li
ṅ
|| PS_3,3.156 ||
_____START JKv_3,3.156:
tehuḥ kāraṇam /
hetumat phalam /
hetubhūte hetumati cārthe vartamānād dhātoḥ liṅ pratyayo bhavati /
sarvalakārāṇām apavādaḥ /
dakṣiṇena ced yāyānna śakaṭaṃ paryābhavet /
yadi kamalakamāhvayenna śakaṭaṃ paryābhavet /
dakṣiṇena ced yāsyati na śakaṭaṃ paryābhaviṣyati /
tatra vibhāṣāgrahaṇaṃ tāvad anantaram eva anuvartate /
liṅ iti vartamāne punar liṅ-grahaṇaṃ kālav-iśeṣa-pratipatty-artham /
tena+iha na bhavati, hanti iti palāyate, varṣati iti dhāvati /
kriyātipattau lr̥ṅ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL