Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
praisa-atisarga-praptakalesu karrtyas ca
Previous
-
Next
Click here to show the links to concordance
prai
ṣ
a-atisarga-prāptakāle
ṣ
u kar
̥
tyāś ca
|| PS_3,3.163 ||
_____START JKv_3,3.163:
preṣaṇaṃ praiṣaḥ /
kāmacāra-abhyanujñānam atisargaḥ /
nimitta-bhūtasya kālasya avasaraḥ prāpta-kālatā /
eteṣv artheṣu dhātoḥ kr̥tya-sañjñakāḥ pratyayāḥ bhavanti, cakārāl loṭ ca /
bhavatā kaṭaḥ karaṇīyaḥ, kartavyaḥ, kr̥tyaḥ, kāryaḥ /
loṭ khalv api - karotu kaṭaṃ bhavān iha preṣitaḥ, bhavān atisr̥ṣṭah, bhavataḥ prāpta-kālaḥ kaṭakaraṇe /
kimarthaṃ praiṣādiṣu kr̥tyā vidhīyante na sāmānyena, bhāva-karmaṇor vihitā eva te praiṣādiṣv anyatra ca bhaviṣyanti ? viśeṣa-vihitena anena loṭā bādyante /
vāsarūpa-vidhinā bhavisyanti ? evaṃ tarhi jñāpayati, stry-adhikārāt pareṇa vāsarūpa-vidhir nāvaṣyaṃ bhavati iti /
vidhipraiṣayoḥ ko viśeṣa ? kecid āhuḥ, ajñātajñāpanaṃ vidhiḥ, preṣaṇaṃ praiṣaḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL