Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
arhe krrtya-trrcas ca
Previous
-
Next
Click here to show the links to concordance
arhe kr
̥
tya-tr
̥
caś ca
|| PS_3,3.169 ||
_____START JKv_3,3.169:
arhati iti arhaḥ, tadyogyaḥ /
arhe kartari vācye gamyamāne vā dhātoḥ kr̥tya-tr̥caḥ pratyayā bhavanti, cakārāl liṅ ca /
bhavatā khalu kanyā voḍhavyā, vāhyā, vahanīyā /
bhavān khalu kanyāyā voḍhā /
bhavān khalu kanyāṃ vahet /
bhavān etad arhet iti /
atha kasmād arhe kr̥tyatr̥co vidhīyante, yāvatā sāmānena vihitatvād arhe 'pi bhavisyanti ? yo 'yam iha liṅ vidhīyate, tena bādhā mā bhūt iti /
vāsarūpavidhiś ca anityaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL