Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ktic-ktau ca sañjñāyām || PS_3,3.174 ||


_____START JKv_3,3.174:

āśiṣi ity eva /
āśiṣi viṣaye dhātoḥ ktic-ktau pratyayau bhavataḥ, samudāyena cet sañjñā gamyate /
tanutāt tantiḥ /
sanutāt sātiḥ /
bhavatāt bhūtiḥ /
manutāt mantiḥ /
ktaḥ khalv api - devā enaṃ deyāsuḥ devadattaḥ /
sāmānyena vihitaḥ ktaḥ punar ucyate, kticā bādhā mā bhūt iti /
cakāro viśeṣaṇa-arthaḥ, na ktici dīrghaś ca (*6,4.39) iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL