Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
ktic-ktau ca sañjñayam
Previous
-
Next
Click here to show the links to concordance
ktic-ktau ca sañjñāyām
|| PS_3,3.174 ||
_____START JKv_3,3.174:
āśiṣi ity eva /
āśiṣi viṣaye dhātoḥ ktic-ktau pratyayau bhavataḥ, samudāyena cet sañjñā gamyate /
tanutāt tantiḥ /
sanutāt sātiḥ /
bhavatāt bhūtiḥ /
manutāt mantiḥ /
ktaḥ khalv api - devā enaṃ deyāsuḥ devadattaḥ /
sāmānyena vihitaḥ ktaḥ punar ucyate, kticā bādhā mā bhūt iti /
cakāro viśeṣaṇa-arthaḥ, na ktici dīrghaś ca (*6,4.39) iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL