Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
dhatu-sambandhe pratyayah
Previous
-
Next
Click here to show the links to concordance
dhātu-sambandhe pratyayā
ḥ
|| PS_3,4.1 ||
_____START JKv_3,4.1:
dhātv-arthe dhātu-śabdaḥ / dhātv-arthānāṃ sambandho dhātu-sambandhaḥ viśeṣaṇaviśeṣya-bhāvaḥ / tasmin sati ayathākāloktā api pratyayāḥ sādhavo bhavanti / agniṣṭomayājyasaya putro janitā / kr̥taḥ kaṭaḥ śvo bhavitā / bhāvi kr̥tyam āsīt / agniṣṭomayājī iti bhūtakālaḥ, janitā iti bhaviṣyatkālaḥ / tatra bhūtaḥ kālaḥ bhaviṣyatkālena abhisambadhyamānaḥ sādhur bhavati / viśeṣaṇaṃ guṇatvād viśeṣyakālam anurudhyate, tena viparyayo na bhavati / pratyayādhikāre punaḥ pratyaya-grahaṇam adhātv-adhikāra-vihitā api pratyayāḥ taddhitā dhātu-sambandhe sati kālabhede sādhavo yathā syuḥ iti /
gomān āsīt /
gomān bhavitā /
gāvo vidyante 'sya iti vartamāna-vihito matup, āsīt bhavitā iti sambandhādtīte bhaviṣyati ca sādhur bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL