Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
upasamvada-asankayos ca
Previous
-
Next
Click here to show the links to concordance
upasa
ṃ
vāda-āśa
ṅ
kayoś ca
|| PS_3,4.8 ||
_____START JKv_3,4.8:
upasaṃvādaḥ paribhāṣaṇam, kartavye paṇabandhaḥ, yadi me bhavān idaṃ kuryād aham api bhavate idaṃ dāsyāmi iti /
kāraṇataḥ kāryānusaraṇaṃ tarkaḥ, utprekṣā, āśaṅkā /
upasaṃvāde āśaṅkāyāṃ ca gamyamānāyāṃ chandasi viṣaye leṭ pratyayo bhavati /
upasaṃvāde - aham eva paśūnāmīśai /
madagrā eva vo grahā gr̥hyāntai iti /
maddevatyānyeva vaḥ pātrāṇyucyānatai /
āśaṅkāyām ca - nejjihmāyantyo narakaṃ patāma /
jihmācaraṇena narakapātaḥ āśaṅkyate /
liṅ-artha eva ayam, nitya-arthaṃ tu vacanam /
pūrvasūtre anyatrasyām iti vartate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
tumarthe se-sen-ase-asen-k
ṣ
e-kasen-adhyai-adhyain-kadhyai-kadhyain-śadhyai-śadhyain-tavai-
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL