Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
taven-tavenah
Previous
-
Next
Click here to show the links to concordance
tave
ṅ
-tavena
ḥ
|| PS_3,4.9 ||
_____START JKv_3,4.9:
chandasi ity eva /
tumuno 'rthas tum-arthaḥ /
tatra chandasi viṣaye dhātoḥ sayādayaḥ pratyayā bhavanti /
tumartho bhāvaḥ /
kathaṃ jñāyate ? vacanasāmarthyāt tāvad ayam kartur apakr̥ṣyate /
na ca ayam anyasminn arthe tumun ādiśyate /
anirdiṣṭa-arthāś ca pratyayāḥ svārthe bhavanti /
svārthaś ca dhātūnāṃ bhāva eva /
se - vakṣe rāyaḥ /
sen - tā vāmeṣe rathānām /
ase, asen - kratve dakṣāya jīvase /
svare viśeṣaḥ /
kṣe - preṣe bhagāya kasen - śriyase /
adhyai, adhyain - kāmamupācaradhyai /
svare viśeṣaḥ /
kadhyai - indrāgnī āhuvadhyai /
kadhyain - śriyadhyai /
śadhyai, śadhyain - vāyave pibadhyai /
rādhasaḥ saha mādayadhyai /
tavai - somamindrāya pātavai /
taveṅ - daśame māsi sūtave /
taven - svardeveṣu gantave /
kartave /
hartave //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL