Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
na bahuvrihau
Previous
-
Next
Click here to show the links to concordance
na bahuvrīhau
|| PS_1,1.29 ||
_____START JKv_1,1.29:
sarvanāma-sañjñāyāṃ tad-anta-vidher abhyupagamād bahuvrīher api sarva-ādy-antasay sañjñā syāt iti pratiṣedha ārabhyate /
bahuvrīhau samāse sarvādīni sarvanāma-sañjñāni na bhavanti /
priyaviśvāya /
priyobhyāya /
dvyanyāya /
tryanyāya /
iha ca, tvat-kapitr̥kaḥ, mat-kapitr̥kaḥ ity-akaj na bhavati /
bahuvrīhau iti vartamāne punar-bahuvrīhi-grahaṇaṃ bhūta-pūrvamātre 'pi pratiṣedho yathā syāt, vastrāntara-vasanāntarāḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL