Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
bhaval-aksane stha-in-krrñ-vadi-cari-hu-tami-janibhyas tosun
Previous
-
Next
Click here to show the links to concordance
bhāval-ak
ṣ
ane sthā-i
ṇ
-kr
̥
ñ-vadi-cari-hu-tami-janibhyas tosun
|| PS_3,4.16 ||
_____START JKv_3,4.16:
kr̥tya-arthe iti nivr̥ttam /
tumarthe iti vartate /
prakr̥tyartha-viśeṣaṇaṃ bhāvalakṣaṇa-grahaṇam /
bhāvo lakṣyate yena tasminn arthe vartamānebhyaḥ sthādibhyo dhātubhyaḥ chandasi viṣaye tumarthe tosun pratyayo bhavati /
āsaṃsthātorvedyāṃ śerate /
ā samāpteḥ sīdanti ity arthaḥ /
iṇ - purā sūryastodetorādheyaḥ /
kr̥ñ - purā vatsānāmapākartoḥ /
vadi - purā pravaditoragnau prahotavyam /
cari - purā pracaritorāgnīdhrīye hotavyam /
hu - āhotorapramattastiṣthati /
tami - ā tamitorāsīta /
jani - kāmamā vijanitoḥ sambhavāmeti iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL