Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
udicam mano vyatihare
Previous
-
Next
Click here to show the links to concordance
udīcā
ṃ
mā
ṅ
o vyatīhāre
|| PS_3,4.19 ||
_____START JKv_3,4.19:
ktvā tu vartate /
māṅo dhātoḥ vyatīhāre vartamānād udīcām ācāryāṇāṃ matena ktvā pratyayo bhavati /
apamitya yācate /
apamitya harati /
apūrvakālatvād aprāptaḥ ktvā vidhīyate /
udīcāṃ-grahaṇāt tu yathāprāptam api bhavati /
yācitvā 'pamayate /
gr̥tvā+apamayate /
meṅaḥ kr̥tātvasya ayaṃ nirdeśaḥ kr̥to jñāpana-arthaḥ, nānubaṅghakr̥tamanejantatvam iti /
tena dā-dhā ghv-adāp (*1,1.20) iti daipo 'pi pratiṣedho bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#297]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL