Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
vibhasa 'gre prathama-purvesu
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā 'gre prathama-pūrve
ṣ
u
|| PS_3,4.24 ||
_____START JKv_3,4.24:
aprāpta-vibhāṣeyam /
ābhīkṣṇye iti na anuvartate /
agre prathama pūrva ity eteṣu upapadeṣu samānakartr̥kayoḥ pūrvakāle dhātoḥ ktvāṇamulau pratyayu vibhāṣā bhavataḥ /
agre bhojaṃ vrajati, agre bhuktvā vrajati /
prathamaṃ bhojaṃ vrajati, prathamaṃ bhuktvā vrajati /
pūrvaṃ bhojaṃ vrajati, pūrvaṃ bhuktvā vrajati /
vibhāṣāgrahaṇam etābhyāṃ mukte laḍādayo 'pi yathā syuḥ /
agre bhuṅkte tato vrajati /
nanu ca vāsarūpa iti bhavisyati ? ktvāṇamulau yatra saha vidhīyete tatra vāsarūpavidhir na asti ity etad anena jñāpyate, tena ābhīkṣṇye laḍādayo na bhavanti /
upapadasamāsaḥ kasmān na kriyate ? uktaṃ tatra+eva kārasya prayojanam, amaiva yat tulya-vidhānam upapadaṃ tat samasyate, na anyat iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL