Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

vibhāā 'gre prathama-pūrveu || PS_3,4.24 ||


_____START JKv_3,4.24:

aprāpta-vibhāṣeyam /
ābhīkṣṇye iti na anuvartate /
agre prathama pūrva ity eteṣu upapadeṣu samānakartr̥kayoḥ pūrvakāle dhātoḥ ktvāṇamulau pratyayu vibhāṣā bhavataḥ /
agre bhojaṃ vrajati, agre bhuktvā vrajati /
prathamaṃ bhojaṃ vrajati, prathamaṃ bhuktvā vrajati /
pūrvaṃ bhojaṃ vrajati, pūrvaṃ bhuktvā vrajati /
vibhāṣāgrahaṇam etābhyāṃ mukte laḍādayo 'pi yathā syuḥ /
agre bhuṅkte tato vrajati /
nanu ca vāsarūpa iti bhavisyati ? ktvāṇamulau yatra saha vidhīyete tatra vāsarūpavidhir na asti ity etad anena jñāpyate, tena ābhīkṣṇye laḍādayo na bhavanti /
upapadasamāsaḥ kasmān na kriyate ? uktaṃ tatra+eva kārasya prayojanam, amaiva yat tulya-vidhānam upapadaṃ tat samasyate, na anyat iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL