Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
svadumi namul
Previous
-
Next
Click here to show the links to concordance
svādumi
ṇ
amul
|| PS_3,4.26 ||
_____START JKv_3,4.26:
samānakartr̥kayoḥ pūrvakāle kr̥ñaḥ iti ca anuvartate /
svādumi ity artha-grahaṇam /
svādvartheṣu upapadeṣu kr̥ño ṇamul pratyayo bhavati /
svāduṅkāraṃ bhuṅkte /
sampannaṅkāraṃ bhuṅkte /
lavaṇaṅkāram /
svādumi iti makārānta-nipātanam īkārābhāva-artham, cvyantasya api makāra-arthaṃ dīrghābhāva-arthaṃ ca /
asvādvīṃ svādvīṃ kr̥tvā bhuṅkte svāduṅ-kāraṃ bhuṅkte /
vāsarūpeṇa ktvā api bhavati, svāduṃ kr̥tvā bhuṅkte /
tumartha-adhikārāc ca sarva ete bhāve pratyayāḥ /
yady evam, svāduṅkāraṃ bhuṅkte devadattaḥ iti ṇamulā kartur anabhihitatvāt kartari kasmāt tr̥tīyā na bhavati ? bhujipratyayena abhihitaḥ kartā, na ca asmin prakaraṇe śaktiśaktimatorbhedo vivakṣyte, samānakartr̥katvaṃ hi virudhyate /
pradhānaśakty-abhidhāne vā guṇaśaktir abhihitavat prakāśate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL