Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
anyatha-evam-katham-itthamsu siddha-aprayogas-cet
Previous
-
Next
Click here to show the links to concordance
anyathā-eva
ṃ
-katham-ittha
ṃ
su siddha-aprayogaś-cet
|| PS_3,4.27 ||
_____START JKv_3,4.27:
kr̥ñaḥ ity eva /
anyathādiṣu upapadesu kr̥ño ṇamul pratyayo bhavati, siddhāprayogaścet karoter bhavati /
kathaṃ punar asau siddhāprayogaḥ ? nirarthakatvān na prayogam arhati iti evam eva prayujyate /
anyathā bhuṅkte iti yavānarthastāvān eva anyathākāraṃ bhugkte iti gamyate /
anyathākāraṃ bhuṅkte /
evaṅ-kāraṃ bhuṅkte /
kathaṅ-kāraṃ bhuṅkte /
itthaṃ-kāraṃ bhuṅkte /
sidhāprayogaḥ iti kim ? anyathā kr̥tvā śiro bhuṅkte //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#299]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL