Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
trrtiya-samase
Previous
-
Next
Click here to show the links to concordance
tr
̥
tī
yā-samāse
|| PS_1,1.30 ||
_____START JKv_1,1.30:
tr̥tīyā-samāse sarva-ādīni sarvanāma-sañjñāni na bhavanti /
māsa-pūrvāya /
saṃvatsara-pūrvāya /
dvyaha-pūrvāya /
tryaha-pūrvāya /
samāse iti vartamāne punaḥ sammasagrahaṇaṃ tr̥tīyā-samāsa-artha-vākye 'pi pratiṣedho yathā syāt /
māsena pūrvāya /
pūrva-sadr̥śa-sama-ūna-artha-kalaha-nipuṇa-miśra-ślakṣṇaiḥ (*2,1.31) iti tr̥tīya-asamāsaṃ pratipadaṃ vakṣyati, tasya-idaṃ grahaṇam /
na yasya kasyacit tr̥tīyā-samāsasya /
kartr̥ karaṇe kr̥tā bahulam (*2,1.32) iti-tvayakā Kr̥tam, mayakā kr̥tam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL