Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
asyati-trrsoh kriyantare kalesu
Previous
-
Next
Click here to show the links to concordance
asyati-tr
̥ṣ
o
ḥ
kriyāntare kāle
ṣ
u
|| PS_3,4.57 ||
_____START JKv_3,4.57:
dvitīyāyām ity eva /
kriyāmantarayati kriyāntaraḥ, kriyāvyavadhāyakaḥ /
kriyāntare dhātvarthe vartamānābhyām asyati-tr̥ṣibhyāṃ dvitīyānteṣu kāla-vāciṣu upapadeṣu ṇamul pratyayo bhavati /
dvyahātyāsaṃ gāḥ pāyayati, dvyahamatyāsaṃ gāḥ pāyayati /
tryahātyāsaṃ gāḥ pāyayati, tryahamatyāsaṃ gāḥ pāyayati /
dvyahatarṣaṃ gāḥ pāyayati, dvyahaṃtarṣaṃ gāḥ pāyayati /
atyasanena tarṣaṇena ca gavāṃ pānakriyā vyavadhīyate vicchidyate /
adya pāyayitvā dvyahamatikramya punaḥ pāyayati ity arthaḥ /
asyati-tr̥ṣoḥ iti kim ? dvyahamupoṣya bhuṅkte /
kriyāntare iti kim ? aharatyasya iṣūn gataḥ /
[#305]
na gatir vyavadhīyate /
kāleṣu iti kim ? yojanam atyasya gāḥ pāyayati /
adhvakarmakam atyasanaṃ vyavadhāyakam, na kāla-karmakam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL