Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
avyaye 'yathabhipreta-akhyane krrñah ktva-namulau
Previous
-
Next
Click here to show the links to concordance
avyaye 'yathābhipreta-ākhyāne kr
̥
ña
ḥ
ktvā-
ṇ
amulau
|| PS_3,4.59 ||
_____START JKv_3,4.59:
avyaye upapade ayathabhipreta-ākhyāne gamyamāne karoteḥ ktvā-ṇamulau bhavataḥ /
brāhmaṇa, putraste jātaḥ /
kiṃ tarhi vr̥ṣala, nīcaiḥ kr̥ṭyācakṣe, nīcaiḥ kr̥tvā, nīcaiḥ kāram /
uccair nāma priyam ākhyeyam /
brāhamaṇa, kanyā te garbhiṇī /
kiṃ tarhi vr̥ṣala, uccaiḥ kr̥tyācakṣe, uccaiḥ kr̥tvā, uccaiḥ kāram /
nīcair nāmāpriyam ākhyeyam /
ayathābhipreta-ākhyāne iti kim ? uccaiḥ kr̥tvācaṣṭe putraste jātaḥ iti /
ktvā-grahaṇaṃ kim, yāvatā sarvasminn eva atra prakaraṇe vāsarūpeṇa ktvā bhavati ity uktam ? samāsa-arthaṃ vacanam /
tathā ca ktvā ca (*2,2.22) ity asmin sūtre tr̥tīyā-prabhr̥tīny-anyatarasyām (*2,2.21) iti vartate /
ṇamul-adhikāre punar ṇamul-grahaṇaṃ tulyakakṣatvajñāpana-artham, tena+uttaratra dvayor apy anuvr̥ttir bhaviṣyati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL