Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

avyaye 'yathābhipreta-ākhyāne kr̥ña ktvā-amulau || PS_3,4.59 ||


_____START JKv_3,4.59:

avyaye upapade ayathabhipreta-ākhyāne gamyamāne karoteḥ ktvā-ṇamulau bhavataḥ /
brāhmaṇa, putraste jātaḥ /
kiṃ tarhi vr̥ṣala, nīcaiḥ kr̥ṭyācakṣe, nīcaiḥ kr̥tvā, nīcaiḥ kāram /
uccair nāma priyam ākhyeyam /
brāhamaṇa, kanyā te garbhiṇī /
kiṃ tarhi vr̥ṣala, uccaiḥ kr̥tyācakṣe, uccaiḥ kr̥tvā, uccaiḥ kāram /
nīcair nāmāpriyam ākhyeyam /
ayathābhipreta-ākhyāne iti kim ? uccaiḥ kr̥tvācaṣṭe putraste jātaḥ iti /
ktvā-grahaṇaṃ kim, yāvatā sarvasminn eva atra prakaraṇe vāsarūpeṇa ktvā bhavati ity uktam ? samāsa-arthaṃ vacanam /
tathā ca ktvā ca (*2,2.22) ity asmin sūtre tr̥tīyā-prabhr̥tīny-anyatarasyām (*2,2.21) iti vartate /
ṇamul-adhikāre punar ṇamul-grahaṇaṃ tulyakakṣatvajñāpana-artham, tena+uttaratra dvayor apy anuvr̥ttir bhaviṣyati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL