Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

svāge tas-pratyaye kr̥bhvo || PS_3,4.61 ||


_____START JKv_3,4.61:

tas-pratyayo yataḥ sva-aṅgāt tad evam ucyate /
tas-pratyaye svāṅga-vācini upapade karoteḥ bhavateś ca dhātvoḥ ktvāṇamulau pratyayau bhavataḥ /
yathā-saṅkhyam atra neṣyate, asvaritatvāt /
mukhataḥ-kr̥tya gataḥ, mukhataḥ kr̥tvā gataḥ, mukhataḥ-kāraṃ gataḥ /
mukhatobhūya tiṣṭhati, mukhato bhūtvā tiṣṭhati, mukhatobhāvaṃ tiṣṭhati /
pr̥ṣṭhataḥkr̥tya gataḥ, pr̥ṣṭhataḥ kr̥tvā gataḥ, pr̥ṣṭhataḥ kāraṃ gataḥ /
pr̥ṣṭhatobhūya gataḥ, pr̥ṣṭhato bhūtvā, pr̥ṣṭhatobhāvam /
svāṅge iti kim ? sarvataḥ kr̥tvā gataḥ /
tas-grahaṇaṃ kim ? mukhīkr̥tya gataḥ /
mukhībhūya gataḥ /
pratyaya-grahaṇaṃ kim ? mukhe tasyati iti mukhataḥ, mukhataḥ kr̥tvā gataḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL