Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
svange tas-pratyaye krrbhvoh
Previous
-
Next
Click here to show the links to concordance
svā
ṅ
ge tas-pratyaye kr
̥
bhvo
ḥ
|| PS_3,4.61 ||
_____START JKv_3,4.61:
tas-pratyayo yataḥ sva-aṅgāt tad evam ucyate /
tas-pratyaye svāṅga-vācini upapade karoteḥ bhavateś ca dhātvoḥ ktvāṇamulau pratyayau bhavataḥ /
yathā-saṅkhyam atra neṣyate, asvaritatvāt /
mukhataḥ-kr̥tya gataḥ, mukhataḥ kr̥tvā gataḥ, mukhataḥ-kāraṃ gataḥ /
mukhatobhūya tiṣṭhati, mukhato bhūtvā tiṣṭhati, mukhatobhāvaṃ tiṣṭhati /
pr̥ṣṭhataḥkr̥tya gataḥ, pr̥ṣṭhataḥ kr̥tvā gataḥ, pr̥ṣṭhataḥ kāraṃ gataḥ /
pr̥ṣṭhatobhūya gataḥ, pr̥ṣṭhato bhūtvā, pr̥ṣṭhatobhāvam /
svāṅge iti kim ? sarvataḥ kr̥tvā gataḥ /
tas-grahaṇaṃ kim ? mukhīkr̥tya gataḥ /
mukhībhūya gataḥ /
pratyaya-grahaṇaṃ kim ? mukhe tasyati iti mukhataḥ, mukhataḥ kr̥tvā gataḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL