Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

nā-dhā-arthapratyaye cvy-arthe || PS_3,4.62 ||


_____START JKv_3,4.62:

nā-artho dhā-arthaś ca pratyayo yasmāt sa evam ucyate /
nādhārthapratyaye śabde cvy-arthe upapade kr̥bhvoḥ dhātvoḥ ktvāṇamulau pratyayu bhavataḥ /
anānā nānā kr̥tvā gataḥ nānākr̥tya gataḥ, nānā kr̥tvā gataḥ, nānākāraṃ gataḥ /
vinākr̥tya gataḥ, vinā kr̥tvā gataḥ, vinākāraṃ gataḥ /
nānābhūya gataḥ, nānā bhūtvā gataḥ, nānābhāvaṃ gataḥ /
vinābhūya gataḥ, vinā bhūtvā gataḥ, dvinābhāvaṃ gataḥ /
dvidhākr̥tya gataḥ, dvidhā kr̥tvā gataḥ, dvidhākāraṃ gataḥ /
dvidhābhūya gataḥ, dvidhā bhūtvā gataḥ, dvidhābhāvaṃ gataḥ /
dvaidhaṃkr̥tya gataḥ, dvaidhaṃ kr̥tvā gataḥ, dvaidhaṃkāraṃ gataḥ /
dvaidhaṃbhūya gataḥ, dvaidhaṃ bhūtvā gataḥ, dvaidhaṃbhāvaṃ gataḥ /
pratyaya-grahaṇaṃ kim ? hiruk kr̥tvā /
pr̥thak kr̥tvā /
cvy-arthe iti kim ? nānā kr̥tvā kāṣṭhāni gataḥ /
dhārtham artha-grahaṇam, nā punar eka eva, vinañbhyāṃ nānāñau iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL