Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
bhavya-geya-pravacaniya-upasthaniya-janya-aplavya-apatya va
Previous
-
Next
Click here to show the links to concordance
bhavya-geya-pravacanīya-upasthānīya-janya-āplāvya-āpātyā vā
|| PS_3,4.68 ||
_____START JKv_3,4.68:
bhavyādayaḥ śabdāḥ kartari vā nipātyante /
tayor eva kr̥tya-kta-khal-arthaḥ (*3,4.70) /
iti bhāva-karmaṇoḥ prāptayoḥ kartā ca vācyaḥ pakṣe ucyate /
bhavaty asau bhavyaḥ, bhavyam anena iti vā /
geyo māṇavakaḥ sāmnām, geyāni māṇavakena sāmāni iti vā /
pravacanīyo guruḥ svādhyāyasya, pravacanīyo guruṇā svādhyāya iti vā /
upasthānīyo 'ntevāsī guroḥ, upasthānīyaḥ śiṣyeṇa vā guruḥ /
jāyate 'sau janyaḥ, janyamanena iti vā /
āplavate 'sāvāplāvyaḥ, āplāvyam anena iti vā /
āpatati asāvāpātyaḥ, āpātyam anena iti vā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL