Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

gaty-artha-akramaka-ślia-śī-sthā-āsa-vasa-jana-ruha-jīryatibhyaś ca || PS_3,4.72 ||


_____START JKv_3,4.72:

gaty-arthabhyo dhātubhyo 'karmakebhya śliṣādibhyaś ca yaḥ ktaḥ, sa kartari bhavati /
cakārād yathāprāptaṃ ca bhāvakarmaṇoḥ /
gato devadatto grāmam, gato devadattena grāman, gato devadattena grāmaḥ, gataṃ devadattena /
akarmakebhyaḥ - glāno bhavān, glānaṃ bhavatā /
āsito bhavān, āsitaṃ bhavatā /
śliṣa - upaśliṣṭo guruṃ bhavān, upaśliṣṭo gururbhavatā, upaśliṣṭaṃ bhavatā /
śīṅ - upaśayito guruṃ bhavān, upaśayito gururbhavatā, upaśayitaṃ bhavatā /
sthā - upasthito guruṃ bhavān, upasthito gururbhavatā, upasthitaṃ bhavatā /
āsa - upāsito guruṃ bhavān, upāsito gururbhavatā, upāsitaṃ bhavatā /
vasa - anūṣito guruṃ bhavān, anūṣito gururbhavatā, anūṣitaṃ bhavatā /
jana - anujāto māṇavako māṇa - vikām, anujātā māṇavakena māṇavikā, anujātaṃ māṇavakena /
ruha - ārūḍho vr̥kṣaṃ bhavān, ārūḍho vr̥kṣo bhavatā, ārūḍhaṃ bhavatā /
jīryati - anujīrṇo vr̥ṣalīṃ devadattaḥ, anujīrṇā vr̥palī devadattena, anujīrṇaṃ devadattena /
śliṣādayaḥ sopasargāḥ sakarmakā bhavanti, tadartham eṣām upādānam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL