Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
gaty-artha-akramaka-slisa-sin-stha-asa-vasa-jana-ruha-jiryatibhyas ca
Previous
-
Next
Click here to show the links to concordance
gaty-artha-akramaka-śli
ṣ
a-śī
ṅ
-sthā-āsa-vasa-jana-ruha-jīryatibhyaś ca
|| PS_3,4.72 ||
_____START JKv_3,4.72:
gaty-arthabhyo dhātubhyo 'karmakebhya śliṣādibhyaś ca yaḥ ktaḥ, sa kartari bhavati /
cakārād yathāprāptaṃ ca bhāvakarmaṇoḥ /
gato devadatto grāmam, gato devadattena grāman, gato devadattena grāmaḥ, gataṃ devadattena /
akarmakebhyaḥ - glāno bhavān, glānaṃ bhavatā /
āsito bhavān, āsitaṃ bhavatā /
śliṣa - upaśliṣṭo guruṃ bhavān, upaśliṣṭo gururbhavatā, upaśliṣṭaṃ bhavatā /
śīṅ - upaśayito guruṃ bhavān, upaśayito gururbhavatā, upaśayitaṃ bhavatā /
sthā - upasthito guruṃ bhavān, upasthito gururbhavatā, upasthitaṃ bhavatā /
āsa - upāsito guruṃ bhavān, upāsito gururbhavatā, upāsitaṃ bhavatā /
vasa - anūṣito guruṃ bhavān, anūṣito gururbhavatā, anūṣitaṃ bhavatā /
jana - anujāto māṇavako māṇa - vikām, anujātā māṇavakena māṇavikā, anujātaṃ māṇavakena /
ruha - ārūḍho vr̥kṣaṃ bhavān, ārūḍho vr̥kṣo bhavatā, ārūḍhaṃ bhavatā /
jīryati - anujīrṇo vr̥ṣalīṃ devadattaḥ, anujīrṇā vr̥palī devadattena, anujīrṇaṃ devadattena /
śliṣādayaḥ sopasargāḥ sakarmakā bhavanti, tadartham eṣām upādānam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL