Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
bhima-adayo 'padane
Previous
-
Next
Click here to show the links to concordance
bhīma-ādayo 'pādāne
|| PS_3,4.74 ||
_____START JKv_3,4.74:
bhīmādayaḥ śabdā apādāne nipātyante /
uṇādi-pratyayāntā ete, iṣiyudhīndhidasiśyādhūsūbhyo mak, bhiyaṣṣuk grasvaś ca ity evam ādayaḥ /
tābhyām anyatra-uṇādayaḥ (*3,4.75) iti paryadāse prāpte nipātanam ārabhyate /
bhīmaḥ /
bhīṣmaḥ /
bhayānakaḥ /
varuḥ /
bhūmiḥ /
rajaḥ /
saṃskāraḥ /
saṃkrandanaḥ /
prapatanaḥ /
samudraḥ /
srucaḥ /
sruk /
khalatiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL