Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
lasya
Previous
-
Next
Click here to show the links to concordance
lasya
|| PS_3,4.77 ||
_____START JKv_3,4.77:
lasya ity ayam adhikāraḥ /
akāra uccārana-arthaḥ /
lakāramātraṃ sthānitvena adhikriyate /
yad iti ūrdhvam anukramiṣyāmaḥ lasya ity evaṃ tad veditavyam /
kiṃ ca+idaṃ lasya iti ? daśa lakārā anubandha-viśiṣṭā vihitā artha-viśeṣe kāla-viśeṣe ca /
teṣāṃ viśeṣakarān anubandhān utsr̥jya yat sāmānyaṃ tad gr̥hyate /
ṣaṭ ṭitaḥ, catvāraḥ ṅitaḥ /
akṣarasamāmnāyavadānupūrvyā kathyante /
laṭ /
liṭ /
luṭ /
lr̥ṭ /
leṭ /
loṭ /
laṅ /
liṅ /
luṅ /
lr̥ṅ /
iti /
atha lakāramātrasya grahaṇam kasmān na bhavati, lunāti, cūḍālaḥ iti ? dhātv-adhikāro 'nuvartate, kartrādayaś ca viśeṣakāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#310]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL