Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
tip-tas-jhi-sip-thas-tha-mib-vas-mas-ta-atam-jha-thas-atham-dhvam-id-vahi-mahin
Previous
-
Next
Click here to show the links to concordance
tip-tas-jhi-sip-thas-tha-mib-vas-mas-ta-ātā
ṃ
-jha-thās-āthām-dhvam-i
ḍ
-vahi-mahi
ṅ
|| PS_3,4.78 ||
_____START JKv_3,4.78:
lasya tib-ādya ādeśā bhavanti /
tip-sip-mipāṃ pakāraḥ svara-arthaḥ /
iṭaṣṭakāraḥ iṭo 't (*3,4.106) iti viśeṣaṇa-arthaḥ, tib-ādibhir ādeśais tulyatvān na deśa-vidhyarthaḥ /
mahiṅo ṅakāraḥ tiṅ iti pratyāhāra-grahaṇa-arthaḥ /
pacati, pacataḥ, pacanti /
pacasi, pacathaḥ, pacatha /
pacāmi, pacāvaḥ, pacāmaḥ /
pacate, pacete, pacante /
pacase, pacethe, pacadhve /
pace, pacāvahe, pacāmahe /
evam anyeṣv api lakareṣu udāhāryam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL