Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
bruvah pañcanam adita aho bruvah
Previous
-
Next
Click here to show the links to concordance
bruva
ḥ
pañcānām ādita āho bruva
ḥ
|| PS_3,4.84 ||
_____START JKv_3,4.84:
parasmaipadānām ity eva, laṭo vā iti ca /
bruvaḥ parasya laṭaḥ parasmaipadānāṃ pañcānāma adibhūtānāṃ pañcaiva ṇalādaya ādeśā bhavanti, tatsanniyogena ca bruva āhaśabda ādeśo bhavati /
āha, āhatuḥ, āhuḥ /
āttha, āhathuḥ /
na ca bhavati /
bravīti, brūtaḥ, bruvanti /
bravīṣi, brūthaḥ /
pañcānām iti kim ? brūtha /
bravīmi, brūvaḥ, brūmaḥ /
āditaḥ iti kim ? pareṣāṃ mā bhūt /
bruvaḥ iti punar vacanaṃ sthāny-artham, prasmaipadānām eva hi syāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL