Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

bruva pañcānām ādita āho bruva || PS_3,4.84 ||


_____START JKv_3,4.84:

parasmaipadānām ity eva, laṭo vā iti ca /
bruvaḥ parasya laṭaḥ parasmaipadānāṃ pañcānāma adibhūtānāṃ pañcaiva ṇalādaya ādeśā bhavanti, tatsanniyogena ca bruva āhaśabda ādeśo bhavati /
āha, āhatuḥ, āhuḥ /
āttha, āhathuḥ /
na ca bhavati /
bravīti, brūtaḥ, bruvanti /
bravīṣi, brūthaḥ /
pañcānām iti kim ? brūtha /
bravīmi, brūvaḥ, brūmaḥ /
āditaḥ iti kim ? pareṣāṃ mā bhūt /
bruvaḥ iti punar vacanaṃ sthāny-artham, prasmaipadānām eva hi syāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL