leṭaḥ ity eva
/
leṭ-sambhandhinaḥ
ekārasya vā aikāra-ādeśo bhavati /
anyatra ity anantaro vidhir apekṣyate
/
āta ai (*3,4.95) ity etad viṣayaṃ varjayitvā eta ai bhavati /
saptāhāni śāsai /
aham eva paśūnāmīśai /
madagrā eva vo grahā gr̥hyāntai
/
maddevatyānyeva vaḥ pātrāṇyucyāntai
/
na ca bhavati /
yatra kva ca te mano dakṣaṃ dadhasa uttaram
/
anyatra iti kim ? mantrayaite /
mantrayaithe //