Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
atah
Previous
-
Next
Click here to show the links to concordance
āta
ḥ
|| PS_3,4.110 ||
_____START JKv_3,4.110:
sij-grahaṇam anuvartate /
sica ākārāntāc ca parasya jheḥ jus-ādeśo bhavati /
katham ābhyāmānantaryam ? sico luki kr̥te pratyayalakṣaṇena sico 'nantaraḥ, śrutyā cākārāntād iti /
aduḥ /
adhuḥ /
asthuḥ /
takāro mukha-sukha-arthaḥ /
pūrveṇa+eva sidhddhe niyama-arthaṃ vacanam, āta eva sijlugantāt, na anyasmāt iti /
abhūvan /
pratyayalakṣanena jus prāptaḥ pratiṣidhyate, tulyajātīyāpekṣatvān niyamasya /
śrūyamāne hi sici bhavaty eva, akārṣuḥ, ahārṣuḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL