Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

āta || PS_3,4.110 ||


_____START JKv_3,4.110:

sij-grahaṇam anuvartate /
sica ākārāntāc ca parasya jheḥ jus-ādeśo bhavati /
katham ābhyāmānantaryam ? sico luki kr̥te pratyayalakṣaṇena sico 'nantaraḥ, śrutyā cākārāntād iti /
aduḥ /
adhuḥ /
asthuḥ /
takāro mukha-sukha-arthaḥ /
pūrveṇa+eva sidhddhe niyama-arthaṃ vacanam, āta eva sijlugantāt, na anyasmāt iti /
abhūvan /
pratyayalakṣanena jus prāptaḥ pratiṣidhyate, tulyajātīyāpekṣatvān niyamasya /
śrūyamāne hi sici bhavaty eva, akārṣuḥ, ahārṣuḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL